कृदन्तरूपाणि - सम् + लङ्ख् + यङ् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलालङ्खनम् / संलालङ्खनम्
अनीयर्
सल्ँलालङ्खनीयः / संलालङ्खनीयः - सल्ँलालङ्खनीया / संलालङ्खनीया
ण्वुल्
सल्ँलालङ्खकः / संलालङ्खकः - सल्ँलालङ्खिका / संलालङ्खिका
तुमुँन्
सल्ँलालङ्खितुम् / संलालङ्खितुम्
तव्य
सल्ँलालङ्खितव्यः / संलालङ्खितव्यः - सल्ँलालङ्खितव्या / संलालङ्खितव्या
तृच्
सल्ँलालङ्खिता / संलालङ्खिता - सल्ँलालङ्खित्री / संलालङ्खित्री
ल्यप्
सल्ँलालङ्ख्य / संलालङ्ख्य
क्तवतुँ
सल्ँलालङ्खितवान् / संलालङ्खितवान् - सल्ँलालङ्खितवती / संलालङ्खितवती
क्त
सल्ँलालङ्खितः / संलालङ्खितः - सल्ँलालङ्खिता / संलालङ्खिता
शानच्
सल्ँलालङ्ख्यमानः / संलालङ्ख्यमानः - सल्ँलालङ्ख्यमाना / संलालङ्ख्यमाना
यत्
सल्ँलालङ्ख्यः / संलालङ्ख्यः - सल्ँलालङ्ख्या / संलालङ्ख्या
घञ्
सल्ँलालङ्खः / संलालङ्खः
सल्ँलालङ्खा / संलालङ्खा


सनादि प्रत्ययाः

उपसर्गाः