कृदन्तरूपाणि - नि + लङ्ख् + सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलिलङ्खिषणम्
अनीयर्
निलिलङ्खिषणीयः - निलिलङ्खिषणीया
ण्वुल्
निलिलङ्खिषकः - निलिलङ्खिषिका
तुमुँन्
निलिलङ्खिषितुम्
तव्य
निलिलङ्खिषितव्यः - निलिलङ्खिषितव्या
तृच्
निलिलङ्खिषिता - निलिलङ्खिषित्री
ल्यप्
निलिलङ्खिष्य
क्तवतुँ
निलिलङ्खिषितवान् - निलिलङ्खिषितवती
क्त
निलिलङ्खिषितः - निलिलङ्खिषिता
शतृँ
निलिलङ्खिषन् - निलिलङ्खिषन्ती
यत्
निलिलङ्खिष्यः - निलिलङ्खिष्या
अच्
निलिलङ्खिषः - निलिलङ्खिषा
घञ्
निलिलङ्खिषः
निलिलङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः