कृदन्तरूपाणि - उप + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपकन्दनम्
अनीयर्
उपकन्दनीयः - उपकन्दनीया
ण्वुल्
उपकन्दकः - उपकन्दिका
तुमुँन्
उपकन्दितुम्
तव्य
उपकन्दितव्यः - उपकन्दितव्या
तृच्
उपकन्दिता - उपकन्दित्री
ल्यप्
उपकन्द्य
क्तवतुँ
उपकन्दितवान् - उपकन्दितवती
क्त
उपकन्दितः - उपकन्दिता
शतृँ
उपकन्दन् - उपकन्दन्ती
ण्यत्
उपकन्द्यः - उपकन्द्या
अच्
उपकन्दः - उपकन्दा
घञ्
उपकन्दः
उपकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः