कृदन्तरूपाणि - उप + कन्द् + यङ् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचाकन्दनम्
अनीयर्
उपचाकन्दनीयः - उपचाकन्दनीया
ण्वुल्
उपचाकन्दकः - उपचाकन्दिका
तुमुँन्
उपचाकन्दितुम्
तव्य
उपचाकन्दितव्यः - उपचाकन्दितव्या
तृच्
उपचाकन्दिता - उपचाकन्दित्री
ल्यप्
उपचाकन्द्य
क्तवतुँ
उपचाकन्दितवान् - उपचाकन्दितवती
क्त
उपचाकन्दितः - उपचाकन्दिता
शानच्
उपचाकन्द्यमानः - उपचाकन्द्यमाना
यत्
उपचाकन्द्यः - उपचाकन्द्या
घञ्
उपचाकन्दः
उपचाकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः