कृदन्तरूपाणि - उप + कन्द् + णिच्+सन् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिकन्दयिषणम्
अनीयर्
उपचिकन्दयिषणीयः - उपचिकन्दयिषणीया
ण्वुल्
उपचिकन्दयिषकः - उपचिकन्दयिषिका
तुमुँन्
उपचिकन्दयिषितुम्
तव्य
उपचिकन्दयिषितव्यः - उपचिकन्दयिषितव्या
तृच्
उपचिकन्दयिषिता - उपचिकन्दयिषित्री
ल्यप्
उपचिकन्दयिष्य
क्तवतुँ
उपचिकन्दयिषितवान् - उपचिकन्दयिषितवती
क्त
उपचिकन्दयिषितः - उपचिकन्दयिषिता
शतृँ
उपचिकन्दयिषन् - उपचिकन्दयिषन्ती
शानच्
उपचिकन्दयिषमाणः - उपचिकन्दयिषमाणा
यत्
उपचिकन्दयिष्यः - उपचिकन्दयिष्या
अच्
उपचिकन्दयिषः - उपचिकन्दयिषा
घञ्
उपचिकन्दयिषः
उपचिकन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः