कृदन्तरूपाणि - प्र + कन्द् + णिच्+सन् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचिकन्दयिषणम्
अनीयर्
प्रचिकन्दयिषणीयः - प्रचिकन्दयिषणीया
ण्वुल्
प्रचिकन्दयिषकः - प्रचिकन्दयिषिका
तुमुँन्
प्रचिकन्दयिषितुम्
तव्य
प्रचिकन्दयिषितव्यः - प्रचिकन्दयिषितव्या
तृच्
प्रचिकन्दयिषिता - प्रचिकन्दयिषित्री
ल्यप्
प्रचिकन्दयिष्य
क्तवतुँ
प्रचिकन्दयिषितवान् - प्रचिकन्दयिषितवती
क्त
प्रचिकन्दयिषितः - प्रचिकन्दयिषिता
शतृँ
प्रचिकन्दयिषन् - प्रचिकन्दयिषन्ती
शानच्
प्रचिकन्दयिषमाणः - प्रचिकन्दयिषमाणा
यत्
प्रचिकन्दयिष्यः - प्रचिकन्दयिष्या
अच्
प्रचिकन्दयिषः - प्रचिकन्दयिषा
घञ्
प्रचिकन्दयिषः
प्रचिकन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः