कृदन्तरूपाणि - प्र + कन्द् + णिच् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकन्दनम्
अनीयर्
प्रकन्दनीयः - प्रकन्दनीया
ण्वुल्
प्रकन्दकः - प्रकन्दिका
तुमुँन्
प्रकन्दयितुम्
तव्य
प्रकन्दयितव्यः - प्रकन्दयितव्या
तृच्
प्रकन्दयिता - प्रकन्दयित्री
ल्यप्
प्रकन्द्य
क्तवतुँ
प्रकन्दितवान् - प्रकन्दितवती
क्त
प्रकन्दितः - प्रकन्दिता
शतृँ
प्रकन्दयन् - प्रकन्दयन्ती
शानच्
प्रकन्दयमानः - प्रकन्दयमाना
यत्
प्रकन्द्यः - प्रकन्द्या
अच्
प्रकन्दः - प्रकन्दा
युच्
प्रकन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः