कृदन्तरूपाणि - प्र + कन्द् + यङ्लुक् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाकन्दनम्
अनीयर्
प्रचाकन्दनीयः - प्रचाकन्दनीया
ण्वुल्
प्रचाकन्दकः - प्रचाकन्दिका
तुमुँन्
प्रचाकन्दितुम्
तव्य
प्रचाकन्दितव्यः - प्रचाकन्दितव्या
तृच्
प्रचाकन्दिता - प्रचाकन्दित्री
ल्यप्
प्रचाकद्य
क्तवतुँ
प्रचाकदितवान् - प्रचाकदितवती
क्त
प्रचाकदितः - प्रचाकदिता
शतृँ
प्रचाकदन् - प्रचाकदती
ण्यत्
प्रचाकन्द्यः - प्रचाकन्द्या
अच्
प्रचाकन्दः - प्रचाकन्दा
घञ्
प्रचाकन्दः
प्रचाकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः