कृदन्तरूपाणि - प्र + कन्द् + यङ् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाकन्दनम्
अनीयर्
प्रचाकन्दनीयः - प्रचाकन्दनीया
ण्वुल्
प्रचाकन्दकः - प्रचाकन्दिका
तुमुँन्
प्रचाकन्दितुम्
तव्य
प्रचाकन्दितव्यः - प्रचाकन्दितव्या
तृच्
प्रचाकन्दिता - प्रचाकन्दित्री
ल्यप्
प्रचाकन्द्य
क्तवतुँ
प्रचाकन्दितवान् - प्रचाकन्दितवती
क्त
प्रचाकन्दितः - प्रचाकन्दिता
शानच्
प्रचाकन्द्यमानः - प्रचाकन्द्यमाना
यत्
प्रचाकन्द्यः - प्रचाकन्द्या
घञ्
प्रचाकन्दः
प्रचाकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः