कृदन्तरूपाणि - कन्द् + यङ् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाकन्दनम्
अनीयर्
चाकन्दनीयः - चाकन्दनीया
ण्वुल्
चाकन्दकः - चाकन्दिका
तुमुँन्
चाकन्दितुम्
तव्य
चाकन्दितव्यः - चाकन्दितव्या
तृच्
चाकन्दिता - चाकन्दित्री
क्त्वा
चाकन्दित्वा
क्तवतुँ
चाकन्दितवान् - चाकन्दितवती
क्त
चाकन्दितः - चाकन्दिता
शानच्
चाकन्द्यमानः - चाकन्द्यमाना
यत्
चाकन्द्यः - चाकन्द्या
घञ्
चाकन्दः
चाकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः