कृदन्तरूपाणि - कन्द् + सन् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकन्दिषणम्
अनीयर्
चिकन्दिषणीयः - चिकन्दिषणीया
ण्वुल्
चिकन्दिषकः - चिकन्दिषिका
तुमुँन्
चिकन्दिषितुम्
तव्य
चिकन्दिषितव्यः - चिकन्दिषितव्या
तृच्
चिकन्दिषिता - चिकन्दिषित्री
क्त्वा
चिकन्दिषित्वा
क्तवतुँ
चिकन्दिषितवान् - चिकन्दिषितवती
क्त
चिकन्दिषितः - चिकन्दिषिता
शतृँ
चिकन्दिषन् - चिकन्दिषन्ती
यत्
चिकन्दिष्यः - चिकन्दिष्या
अच्
चिकन्दिषः - चिकन्दिषा
घञ्
चिकन्दिषः
चिकन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः