कृदन्तरूपाणि - उप + कन्द् + सन् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिकन्दिषणम्
अनीयर्
उपचिकन्दिषणीयः - उपचिकन्दिषणीया
ण्वुल्
उपचिकन्दिषकः - उपचिकन्दिषिका
तुमुँन्
उपचिकन्दिषितुम्
तव्य
उपचिकन्दिषितव्यः - उपचिकन्दिषितव्या
तृच्
उपचिकन्दिषिता - उपचिकन्दिषित्री
ल्यप्
उपचिकन्दिष्य
क्तवतुँ
उपचिकन्दिषितवान् - उपचिकन्दिषितवती
क्त
उपचिकन्दिषितः - उपचिकन्दिषिता
शतृँ
उपचिकन्दिषन् - उपचिकन्दिषन्ती
यत्
उपचिकन्दिष्यः - उपचिकन्दिष्या
अच्
उपचिकन्दिषः - उपचिकन्दिषा
घञ्
उपचिकन्दिषः
उपचिकन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः