कृदन्तरूपाणि - उप + कन्द् + यङ्लुक् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचाकन्दनम्
अनीयर्
उपचाकन्दनीयः - उपचाकन्दनीया
ण्वुल्
उपचाकन्दकः - उपचाकन्दिका
तुमुँन्
उपचाकन्दितुम्
तव्य
उपचाकन्दितव्यः - उपचाकन्दितव्या
तृच्
उपचाकन्दिता - उपचाकन्दित्री
ल्यप्
उपचाकद्य
क्तवतुँ
उपचाकदितवान् - उपचाकदितवती
क्त
उपचाकदितः - उपचाकदिता
शतृँ
उपचाकदन् - उपचाकदती
ण्यत्
उपचाकन्द्यः - उपचाकन्द्या
अच्
उपचाकन्दः - उपचाकन्दा
घञ्
उपचाकन्दः
उपचाकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः