कृदन्तरूपाणि - सम् + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कन्दनम् / संकन्दनम्
अनीयर्
सङ्कन्दनीयः / संकन्दनीयः - सङ्कन्दनीया / संकन्दनीया
ण्वुल्
सङ्कन्दकः / संकन्दकः - सङ्कन्दिका / संकन्दिका
तुमुँन्
सङ्कन्दितुम् / संकन्दितुम्
तव्य
सङ्कन्दितव्यः / संकन्दितव्यः - सङ्कन्दितव्या / संकन्दितव्या
तृच्
सङ्कन्दिता / संकन्दिता - सङ्कन्दित्री / संकन्दित्री
ल्यप्
सङ्कन्द्य / संकन्द्य
क्तवतुँ
सङ्कन्दितवान् / संकन्दितवान् - सङ्कन्दितवती / संकन्दितवती
क्त
सङ्कन्दितः / संकन्दितः - सङ्कन्दिता / संकन्दिता
शतृँ
सङ्कन्दन् / संकन्दन् - सङ्कन्दन्ती / संकन्दन्ती
ण्यत्
सङ्कन्द्यः / संकन्द्यः - सङ्कन्द्या / संकन्द्या
अच्
सङ्कन्दः / संकन्दः - सङ्कन्दा - संकन्दा
घञ्
सङ्कन्दः / संकन्दः
सङ्कन्दा / संकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः