कृदन्तरूपाणि - आङ् + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकन्दनम्
अनीयर्
आकन्दनीयः - आकन्दनीया
ण्वुल्
आकन्दकः - आकन्दिका
तुमुँन्
आकन्दितुम्
तव्य
आकन्दितव्यः - आकन्दितव्या
तृच्
आकन्दिता - आकन्दित्री
ल्यप्
आकन्द्य
क्तवतुँ
आकन्दितवान् - आकन्दितवती
क्त
आकन्दितः - आकन्दिता
शतृँ
आकन्दन् - आकन्दन्ती
ण्यत्
आकन्द्यः - आकन्द्या
अच्
आकन्दः - आकन्दा
घञ्
आकन्दः
आकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः