कृदन्तरूपाणि - नि + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकन्दनम्
अनीयर्
निकन्दनीयः - निकन्दनीया
ण्वुल्
निकन्दकः - निकन्दिका
तुमुँन्
निकन्दितुम्
तव्य
निकन्दितव्यः - निकन्दितव्या
तृच्
निकन्दिता - निकन्दित्री
ल्यप्
निकन्द्य
क्तवतुँ
निकन्दितवान् - निकन्दितवती
क्त
निकन्दितः - निकन्दिता
शतृँ
निकन्दन् - निकन्दन्ती
ण्यत्
निकन्द्यः - निकन्द्या
अच्
निकन्दः - निकन्दा
घञ्
निकन्दः
निकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः