कृदन्तरूपाणि - दुर् + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कन्दनम्
अनीयर्
दुष्कन्दनीयः - दुष्कन्दनीया
ण्वुल्
दुष्कन्दकः - दुष्कन्दिका
तुमुँन्
दुष्कन्दितुम्
तव्य
दुष्कन्दितव्यः - दुष्कन्दितव्या
तृच्
दुष्कन्दिता - दुष्कन्दित्री
ल्यप्
दुष्कन्द्य
क्तवतुँ
दुष्कन्दितवान् - दुष्कन्दितवती
क्त
दुष्कन्दितः - दुष्कन्दिता
शतृँ
दुष्कन्दन् - दुष्कन्दन्ती
ण्यत्
दुष्कन्द्यः - दुष्कन्द्या
अच्
दुष्कन्दः - दुष्कन्दा
घञ्
दुष्कन्दः
दुष्कन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः