कृदन्तरूपाणि - अनु + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकन्दनम्
अनीयर्
अनुकन्दनीयः - अनुकन्दनीया
ण्वुल्
अनुकन्दकः - अनुकन्दिका
तुमुँन्
अनुकन्दितुम्
तव्य
अनुकन्दितव्यः - अनुकन्दितव्या
तृच्
अनुकन्दिता - अनुकन्दित्री
ल्यप्
अनुकन्द्य
क्तवतुँ
अनुकन्दितवान् - अनुकन्दितवती
क्त
अनुकन्दितः - अनुकन्दिता
शतृँ
अनुकन्दन् - अनुकन्दन्ती
ण्यत्
अनुकन्द्यः - अनुकन्द्या
अच्
अनुकन्दः - अनुकन्दा
घञ्
अनुकन्दः
अनुकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः