कृदन्तरूपाणि - परि + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकन्दनम्
अनीयर्
परिकन्दनीयः - परिकन्दनीया
ण्वुल्
परिकन्दकः - परिकन्दिका
तुमुँन्
परिकन्दितुम्
तव्य
परिकन्दितव्यः - परिकन्दितव्या
तृच्
परिकन्दिता - परिकन्दित्री
ल्यप्
परिकन्द्य
क्तवतुँ
परिकन्दितवान् - परिकन्दितवती
क्त
परिकन्दितः - परिकन्दिता
शतृँ
परिकन्दन् - परिकन्दन्ती
ण्यत्
परिकन्द्यः - परिकन्द्या
अच्
परिकन्दः - परिकन्दा
घञ्
परिकन्दः
परिकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः