कृदन्तरूपाणि - सु + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकन्दनम्
अनीयर्
सुकन्दनीयः - सुकन्दनीया
ण्वुल्
सुकन्दकः - सुकन्दिका
तुमुँन्
सुकन्दितुम्
तव्य
सुकन्दितव्यः - सुकन्दितव्या
तृच्
सुकन्दिता - सुकन्दित्री
ल्यप्
सुकन्द्य
क्तवतुँ
सुकन्दितवान् - सुकन्दितवती
क्त
सुकन्दितः - सुकन्दिता
शतृँ
सुकन्दन् - सुकन्दन्ती
ण्यत्
सुकन्द्यः - सुकन्द्या
अच्
सुकन्दः - सुकन्दा
घञ्
सुकन्दः
सुकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः