कृदन्तरूपाणि - अव + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकन्दनम्
अनीयर्
अवकन्दनीयः - अवकन्दनीया
ण्वुल्
अवकन्दकः - अवकन्दिका
तुमुँन्
अवकन्दितुम्
तव्य
अवकन्दितव्यः - अवकन्दितव्या
तृच्
अवकन्दिता - अवकन्दित्री
ल्यप्
अवकन्द्य
क्तवतुँ
अवकन्दितवान् - अवकन्दितवती
क्त
अवकन्दितः - अवकन्दिता
शतृँ
अवकन्दन् - अवकन्दन्ती
ण्यत्
अवकन्द्यः - अवकन्द्या
अच्
अवकन्दः - अवकन्दा
घञ्
अवकन्दः
अवकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः