कृदन्तरूपाणि - प्रति + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकन्दनम्
अनीयर्
प्रतिकन्दनीयः - प्रतिकन्दनीया
ण्वुल्
प्रतिकन्दकः - प्रतिकन्दिका
तुमुँन्
प्रतिकन्दितुम्
तव्य
प्रतिकन्दितव्यः - प्रतिकन्दितव्या
तृच्
प्रतिकन्दिता - प्रतिकन्दित्री
ल्यप्
प्रतिकन्द्य
क्तवतुँ
प्रतिकन्दितवान् - प्रतिकन्दितवती
क्त
प्रतिकन्दितः - प्रतिकन्दिता
शतृँ
प्रतिकन्दन् - प्रतिकन्दन्ती
ण्यत्
प्रतिकन्द्यः - प्रतिकन्द्या
अच्
प्रतिकन्दः - प्रतिकन्दा
घञ्
प्रतिकन्दः
प्रतिकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः