कृदन्तरूपाणि - सु + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुहठनम्
अनीयर्
सुहठनीयः - सुहठनीया
ण्वुल्
सुहाठकः - सुहाठिका
तुमुँन्
सुहठितुम्
तव्य
सुहठितव्यः - सुहठितव्या
तृच्
सुहठिता - सुहठित्री
ल्यप्
सुहठ्य
क्तवतुँ
सुहठितवान् - सुहठितवती
क्त
सुहठितः - सुहठिता
शतृँ
सुहठन् - सुहठन्ती
ण्यत्
सुहाठ्यः - सुहाठ्या
अच्
सुहठः - सुहठा
घञ्
सुहाठः
क्तिन्
सुहट्टिः


सनादि प्रत्ययाः

उपसर्गाः