कृदन्तरूपाणि - अभि + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिहठनम्
अनीयर्
अभिहठनीयः - अभिहठनीया
ण्वुल्
अभिहाठकः - अभिहाठिका
तुमुँन्
अभिहठितुम्
तव्य
अभिहठितव्यः - अभिहठितव्या
तृच्
अभिहठिता - अभिहठित्री
ल्यप्
अभिहठ्य
क्तवतुँ
अभिहठितवान् - अभिहठितवती
क्त
अभिहठितः - अभिहठिता
शतृँ
अभिहठन् - अभिहठन्ती
ण्यत्
अभिहाठ्यः - अभिहाठ्या
अच्
अभिहठः - अभिहठा
घञ्
अभिहाठः
क्तिन्
अभिहट्टिः


सनादि प्रत्ययाः

उपसर्गाः