कृदन्तरूपाणि - दुस् + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्हठनम्
अनीयर्
दुर्हठनीयः - दुर्हठनीया
ण्वुल्
दुर्हाठकः - दुर्हाठिका
तुमुँन्
दुर्हठितुम्
तव्य
दुर्हठितव्यः - दुर्हठितव्या
तृच्
दुर्हठिता - दुर्हठित्री
ल्यप्
दुर्हठ्य
क्तवतुँ
दुर्हठितवान् - दुर्हठितवती
क्त
दुर्हठितः - दुर्हठिता
शतृँ
दुर्हठन् - दुर्हठन्ती
ण्यत्
दुर्हाठ्यः - दुर्हाठ्या
अच्
दुर्हठः - दुर्हठा
घञ्
दुर्हाठः
क्तिन्
दुर्हट्टिः


सनादि प्रत्ययाः

उपसर्गाः