कृदन्तरूपाणि - परि + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिहठनम्
अनीयर्
परिहठनीयः - परिहठनीया
ण्वुल्
परिहाठकः - परिहाठिका
तुमुँन्
परिहठितुम्
तव्य
परिहठितव्यः - परिहठितव्या
तृच्
परिहठिता - परिहठित्री
ल्यप्
परिहठ्य
क्तवतुँ
परिहठितवान् - परिहठितवती
क्त
परिहठितः - परिहठिता
शतृँ
परिहठन् - परिहठन्ती
ण्यत्
परिहाठ्यः - परिहाठ्या
अच्
परिहठः - परिहठा
घञ्
परिहाठः
क्तिन्
परिहट्टिः


सनादि प्रत्ययाः

उपसर्गाः