कृदन्तरूपाणि - परा + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराहठनम्
अनीयर्
पराहठनीयः - पराहठनीया
ण्वुल्
पराहाठकः - पराहाठिका
तुमुँन्
पराहठितुम्
तव्य
पराहठितव्यः - पराहठितव्या
तृच्
पराहठिता - पराहठित्री
ल्यप्
पराहठ्य
क्तवतुँ
पराहठितवान् - पराहठितवती
क्त
पराहठितः - पराहठिता
शतृँ
पराहठन् - पराहठन्ती
ण्यत्
पराहाठ्यः - पराहाठ्या
अच्
पराहठः - पराहठा
घञ्
पराहाठः
क्तिन्
पराहट्टिः


सनादि प्रत्ययाः

उपसर्गाः