कृदन्तरूपाणि - अप + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपहठनम्
अनीयर्
अपहठनीयः - अपहठनीया
ण्वुल्
अपहाठकः - अपहाठिका
तुमुँन्
अपहठितुम्
तव्य
अपहठितव्यः - अपहठितव्या
तृच्
अपहठिता - अपहठित्री
ल्यप्
अपहठ्य
क्तवतुँ
अपहठितवान् - अपहठितवती
क्त
अपहठितः - अपहठिता
शतृँ
अपहठन् - अपहठन्ती
ण्यत्
अपहाठ्यः - अपहाठ्या
अच्
अपहठः - अपहठा
घञ्
अपहाठः
क्तिन्
अपहट्टिः


सनादि प्रत्ययाः

उपसर्गाः