कृदन्तरूपाणि - अव + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवहठनम्
अनीयर्
अवहठनीयः - अवहठनीया
ण्वुल्
अवहाठकः - अवहाठिका
तुमुँन्
अवहठितुम्
तव्य
अवहठितव्यः - अवहठितव्या
तृच्
अवहठिता - अवहठित्री
ल्यप्
अवहठ्य
क्तवतुँ
अवहठितवान् - अवहठितवती
क्त
अवहठितः - अवहठिता
शतृँ
अवहठन् - अवहठन्ती
ण्यत्
अवहाठ्यः - अवहाठ्या
अच्
अवहठः - अवहठा
घञ्
अवहाठः
क्तिन्
अवहट्टिः


सनादि प्रत्ययाः

उपसर्गाः