कृदन्तरूपाणि - उप + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपहठनम्
अनीयर्
उपहठनीयः - उपहठनीया
ण्वुल्
उपहाठकः - उपहाठिका
तुमुँन्
उपहठितुम्
तव्य
उपहठितव्यः - उपहठितव्या
तृच्
उपहठिता - उपहठित्री
ल्यप्
उपहठ्य
क्तवतुँ
उपहठितवान् - उपहठितवती
क्त
उपहठितः - उपहठिता
शतृँ
उपहठन् - उपहठन्ती
ण्यत्
उपहाठ्यः - उपहाठ्या
अच्
उपहठः - उपहठा
घञ्
उपहाठः
क्तिन्
उपहट्टिः


सनादि प्रत्ययाः

उपसर्गाः