कृदन्तरूपाणि - प्रति + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिहठनम्
अनीयर्
प्रतिहठनीयः - प्रतिहठनीया
ण्वुल्
प्रतिहाठकः - प्रतिहाठिका
तुमुँन्
प्रतिहठितुम्
तव्य
प्रतिहठितव्यः - प्रतिहठितव्या
तृच्
प्रतिहठिता - प्रतिहठित्री
ल्यप्
प्रतिहठ्य
क्तवतुँ
प्रतिहठितवान् - प्रतिहठितवती
क्त
प्रतिहठितः - प्रतिहठिता
शतृँ
प्रतिहठन् - प्रतिहठन्ती
ण्यत्
प्रतिहाठ्यः - प्रतिहाठ्या
अच्
प्रतिहठः - प्रतिहठा
घञ्
प्रतिहाठः
क्तिन्
प्रतिहट्टिः


सनादि प्रत्ययाः

उपसर्गाः