कृदन्तरूपाणि - आङ् + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आहठनम्
अनीयर्
आहठनीयः - आहठनीया
ण्वुल्
आहाठकः - आहाठिका
तुमुँन्
आहठितुम्
तव्य
आहठितव्यः - आहठितव्या
तृच्
आहठिता - आहठित्री
ल्यप्
आहठ्य
क्तवतुँ
आहठितवान् - आहठितवती
क्त
आहठितः - आहठिता
शतृँ
आहठन् - आहठन्ती
ण्यत्
आहाठ्यः - आहाठ्या
अच्
आहठः - आहठा
घञ्
आहाठः
क्तिन्
आहट्टिः


सनादि प्रत्ययाः

उपसर्गाः