कृदन्तरूपाणि - निर् + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्हठनम्
अनीयर्
निर्हठनीयः - निर्हठनीया
ण्वुल्
निर्हाठकः - निर्हाठिका
तुमुँन्
निर्हठितुम्
तव्य
निर्हठितव्यः - निर्हठितव्या
तृच्
निर्हठिता - निर्हठित्री
ल्यप्
निर्हठ्य
क्तवतुँ
निर्हठितवान् - निर्हठितवती
क्त
निर्हठितः - निर्हठिता
शतृँ
निर्हठन् - निर्हठन्ती
ण्यत्
निर्हाठ्यः - निर्हाठ्या
अच्
निर्हठः - निर्हठा
घञ्
निर्हाठः
क्तिन्
निर्हट्टिः


सनादि प्रत्ययाः

उपसर्गाः