कृदन्तरूपाणि - प्र + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रहठनम्
अनीयर्
प्रहठनीयः - प्रहठनीया
ण्वुल्
प्रहाठकः - प्रहाठिका
तुमुँन्
प्रहठितुम्
तव्य
प्रहठितव्यः - प्रहठितव्या
तृच्
प्रहठिता - प्रहठित्री
ल्यप्
प्रहठ्य
क्तवतुँ
प्रहठितवान् - प्रहठितवती
क्त
प्रहठितः - प्रहठिता
शतृँ
प्रहठन् - प्रहठन्ती
ण्यत्
प्रहाठ्यः - प्रहाठ्या
अच्
प्रहठः - प्रहठा
घञ्
प्रहाठः
क्तिन्
प्रहट्टिः


सनादि प्रत्ययाः

उपसर्गाः