कृदन्तरूपाणि - नि + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निहठनम्
अनीयर्
निहठनीयः - निहठनीया
ण्वुल्
निहाठकः - निहाठिका
तुमुँन्
निहठितुम्
तव्य
निहठितव्यः - निहठितव्या
तृच्
निहठिता - निहठित्री
ल्यप्
निहठ्य
क्तवतुँ
निहठितवान् - निहठितवती
क्त
निहठितः - निहठिता
शतृँ
निहठन् - निहठन्ती
ण्यत्
निहाठ्यः - निहाठ्या
अच्
निहठः - निहठा
घञ्
निहाठः
क्तिन्
निहट्टिः


सनादि प्रत्ययाः

उपसर्गाः