कृदन्तरूपाणि - सम् + हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संहठनम्
अनीयर्
संहठनीयः - संहठनीया
ण्वुल्
संहाठकः - संहाठिका
तुमुँन्
संहठितुम्
तव्य
संहठितव्यः - संहठितव्या
तृच्
संहठिता - संहठित्री
ल्यप्
संहठ्य
क्तवतुँ
संहठितवान् - संहठितवती
क्त
संहठितः - संहठिता
शतृँ
संहठन् - संहठन्ती
ण्यत्
संहाठ्यः - संहाठ्या
अच्
संहठः - संहठा
घञ्
संहाठः
क्तिन्
संहट्टिः


सनादि प्रत्ययाः

उपसर्गाः