कृदन्तरूपाणि - सु + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्वेतनम्
अनीयर्
सुश्वेतनीयः - सुश्वेतनीया
ण्वुल्
सुश्वेतकः - सुश्वेतिका
तुमुँन्
सुश्वेतितुम्
तव्य
सुश्वेतितव्यः - सुश्वेतितव्या
तृच्
सुश्वेतिता - सुश्वेतित्री
ल्यप्
सुश्वित्य
क्तवतुँ
सुश्वित्तवान् - सुश्वित्तवती
क्त
सुश्वित्तः - सुश्वित्ता
शतृँ
सुश्वेतन् - सुश्वेतन्ती
ण्यत्
सुश्वेत्यः - सुश्वेत्या
घञ्
सुश्वेतः
सुश्वितः - सुश्विता
क्तिन्
सुश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः