कृदन्तरूपाणि - निर् + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्वेतनम् / निश्श्वेतनम्
अनीयर्
निःश्वेतनीयः / निश्श्वेतनीयः - निःश्वेतनीया / निश्श्वेतनीया
ण्वुल्
निःश्वेतकः / निश्श्वेतकः - निःश्वेतिका / निश्श्वेतिका
तुमुँन्
निःश्वेतितुम् / निश्श्वेतितुम्
तव्य
निःश्वेतितव्यः / निश्श्वेतितव्यः - निःश्वेतितव्या / निश्श्वेतितव्या
तृच्
निःश्वेतिता / निश्श्वेतिता - निःश्वेतित्री / निश्श्वेतित्री
ल्यप्
निःश्वित्य / निश्श्वित्य
क्तवतुँ
निःश्वित्तवान् / निश्श्वित्तवान् - निःश्वित्तवती / निश्श्वित्तवती
क्त
निःश्वित्तः / निश्श्वित्तः - निःश्वित्ता / निश्श्वित्ता
शतृँ
निःश्वेतन् / निश्श्वेतन् - निःश्वेतन्ती / निश्श्वेतन्ती
ण्यत्
निःश्वेत्यः / निश्श्वेत्यः - निःश्वेत्या / निश्श्वेत्या
घञ्
निःश्वेतः / निश्श्वेतः
निःश्वितः / निश्श्वितः - निःश्विता / निश्श्विता
क्तिन्
निःश्वित्तिः / निश्श्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः