कृदन्तरूपाणि - परि + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्वेतनम्
अनीयर्
परिश्वेतनीयः - परिश्वेतनीया
ण्वुल्
परिश्वेतकः - परिश्वेतिका
तुमुँन्
परिश्वेतितुम्
तव्य
परिश्वेतितव्यः - परिश्वेतितव्या
तृच्
परिश्वेतिता - परिश्वेतित्री
ल्यप्
परिश्वित्य
क्तवतुँ
परिश्वित्तवान् - परिश्वित्तवती
क्त
परिश्वित्तः - परिश्वित्ता
शतृँ
परिश्वेतन् - परिश्वेतन्ती
ण्यत्
परिश्वेत्यः - परिश्वेत्या
घञ्
परिश्वेतः
परिश्वितः - परिश्विता
क्तिन्
परिश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः