कृदन्तरूपाणि - अपि + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्वेतनम्
अनीयर्
अपिश्वेतनीयः - अपिश्वेतनीया
ण्वुल्
अपिश्वेतकः - अपिश्वेतिका
तुमुँन्
अपिश्वेतितुम्
तव्य
अपिश्वेतितव्यः - अपिश्वेतितव्या
तृच्
अपिश्वेतिता - अपिश्वेतित्री
ल्यप्
अपिश्वित्य
क्तवतुँ
अपिश्वित्तवान् - अपिश्वित्तवती
क्त
अपिश्वित्तः - अपिश्वित्ता
शतृँ
अपिश्वेतन् - अपिश्वेतन्ती
ण्यत्
अपिश्वेत्यः - अपिश्वेत्या
घञ्
अपिश्वेतः
अपिश्वितः - अपिश्विता
क्तिन्
अपिश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः