कृदन्तरूपाणि - उप + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्वेतनम्
अनीयर्
उपश्वेतनीयः - उपश्वेतनीया
ण्वुल्
उपश्वेतकः - उपश्वेतिका
तुमुँन्
उपश्वेतितुम्
तव्य
उपश्वेतितव्यः - उपश्वेतितव्या
तृच्
उपश्वेतिता - उपश्वेतित्री
ल्यप्
उपश्वित्य
क्तवतुँ
उपश्वित्तवान् - उपश्वित्तवती
क्त
उपश्वित्तः - उपश्वित्ता
शतृँ
उपश्वेतन् - उपश्वेतन्ती
ण्यत्
उपश्वेत्यः - उपश्वेत्या
घञ्
उपश्वेतः
उपश्वितः - उपश्विता
क्तिन्
उपश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः