कृदन्तरूपाणि - दुर् + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्वेतनम् / दुश्श्वेतनम्
अनीयर्
दुःश्वेतनीयः / दुश्श्वेतनीयः - दुःश्वेतनीया / दुश्श्वेतनीया
ण्वुल्
दुःश्वेतकः / दुश्श्वेतकः - दुःश्वेतिका / दुश्श्वेतिका
तुमुँन्
दुःश्वेतितुम् / दुश्श्वेतितुम्
तव्य
दुःश्वेतितव्यः / दुश्श्वेतितव्यः - दुःश्वेतितव्या / दुश्श्वेतितव्या
तृच्
दुःश्वेतिता / दुश्श्वेतिता - दुःश्वेतित्री / दुश्श्वेतित्री
ल्यप्
दुःश्वित्य / दुश्श्वित्य
क्तवतुँ
दुःश्वित्तवान् / दुश्श्वित्तवान् - दुःश्वित्तवती / दुश्श्वित्तवती
क्त
दुःश्वित्तः / दुश्श्वित्तः - दुःश्वित्ता / दुश्श्वित्ता
शतृँ
दुःश्वेतन् / दुश्श्वेतन् - दुःश्वेतन्ती / दुश्श्वेतन्ती
ण्यत्
दुःश्वेत्यः / दुश्श्वेत्यः - दुःश्वेत्या / दुश्श्वेत्या
घञ्
दुःश्वेतः / दुश्श्वेतः
दुःश्वितः / दुश्श्वितः - दुःश्विता / दुश्श्विता
क्तिन्
दुःश्वित्तिः / दुश्श्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः