कृदन्तरूपाणि - अप + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्वेतनम्
अनीयर्
अपश्वेतनीयः - अपश्वेतनीया
ण्वुल्
अपश्वेतकः - अपश्वेतिका
तुमुँन्
अपश्वेतितुम्
तव्य
अपश्वेतितव्यः - अपश्वेतितव्या
तृच्
अपश्वेतिता - अपश्वेतित्री
ल्यप्
अपश्वित्य
क्तवतुँ
अपश्वित्तवान् - अपश्वित्तवती
क्त
अपश्वित्तः - अपश्वित्ता
शतृँ
अपश्वेतन् - अपश्वेतन्ती
ण्यत्
अपश्वेत्यः - अपश्वेत्या
घञ्
अपश्वेतः
अपश्वितः - अपश्विता
क्तिन्
अपश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः