कृदन्तरूपाणि - सम् + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्वेतनम्
अनीयर्
संश्वेतनीयः - संश्वेतनीया
ण्वुल्
संश्वेतकः - संश्वेतिका
तुमुँन्
संश्वेतितुम्
तव्य
संश्वेतितव्यः - संश्वेतितव्या
तृच्
संश्वेतिता - संश्वेतित्री
ल्यप्
संश्वित्य
क्तवतुँ
संश्वित्तवान् - संश्वित्तवती
क्त
संश्वित्तः - संश्वित्ता
शतृँ
संश्वेतन् - संश्वेतन्ती
ण्यत्
संश्वेत्यः - संश्वेत्या
घञ्
संश्वेतः
संश्वितः - संश्विता
क्तिन्
संश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः