कृदन्तरूपाणि - अधि + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्वेतनम्
अनीयर्
अधिश्वेतनीयः - अधिश्वेतनीया
ण्वुल्
अधिश्वेतकः - अधिश्वेतिका
तुमुँन्
अधिश्वेतितुम्
तव्य
अधिश्वेतितव्यः - अधिश्वेतितव्या
तृच्
अधिश्वेतिता - अधिश्वेतित्री
ल्यप्
अधिश्वित्य
क्तवतुँ
अधिश्वित्तवान् - अधिश्वित्तवती
क्त
अधिश्वित्तः - अधिश्वित्ता
शतृँ
अधिश्वेतन् - अधिश्वेतन्ती
ण्यत्
अधिश्वेत्यः - अधिश्वेत्या
घञ्
अधिश्वेतः
अधिश्वितः - अधिश्विता
क्तिन्
अधिश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः