कृदन्तरूपाणि - उत् + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्वेतनम् / उच्श्वेतनम्
अनीयर्
उच्छ्वेतनीयः / उच्श्वेतनीयः - उच्छ्वेतनीया / उच्श्वेतनीया
ण्वुल्
उच्छ्वेतकः / उच्श्वेतकः - उच्छ्वेतिका / उच्श्वेतिका
तुमुँन्
उच्छ्वेतितुम् / उच्श्वेतितुम्
तव्य
उच्छ्वेतितव्यः / उच्श्वेतितव्यः - उच्छ्वेतितव्या / उच्श्वेतितव्या
तृच्
उच्छ्वेतिता / उच्श्वेतिता - उच्छ्वेतित्री / उच्श्वेतित्री
ल्यप्
उच्छ्वित्य / उच्श्वित्य
क्तवतुँ
उच्छ्वित्तवान् / उच्श्वित्तवान् - उच्छ्वित्तवती / उच्श्वित्तवती
क्त
उच्छ्वित्तः / उच्श्वित्तः - उच्छ्वित्ता / उच्श्वित्ता
शतृँ
उच्छ्वेतन् / उच्श्वेतन् - उच्छ्वेतन्ती / उच्श्वेतन्ती
ण्यत्
उच्छ्वेत्यः / उच्श्वेत्यः - उच्छ्वेत्या / उच्श्वेत्या
घञ्
उच्छ्वेतः / उच्श्वेतः
उच्छ्वितः / उच्श्वितः - उच्छ्विता / उच्श्विता
क्तिन्
उच्छ्वित्तिः / उच्श्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः