कृदन्तरूपाणि - अभि + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्वेतनम्
अनीयर्
अभिश्वेतनीयः - अभिश्वेतनीया
ण्वुल्
अभिश्वेतकः - अभिश्वेतिका
तुमुँन्
अभिश्वेतितुम्
तव्य
अभिश्वेतितव्यः - अभिश्वेतितव्या
तृच्
अभिश्वेतिता - अभिश्वेतित्री
ल्यप्
अभिश्वित्य
क्तवतुँ
अभिश्वित्तवान् - अभिश्वित्तवती
क्त
अभिश्वित्तः - अभिश्वित्ता
शतृँ
अभिश्वेतन् - अभिश्वेतन्ती
ण्यत्
अभिश्वेत्यः - अभिश्वेत्या
घञ्
अभिश्वेतः
अभिश्वितः - अभिश्विता
क्तिन्
अभिश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः