कृदन्तरूपाणि - परा + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्वेतनम्
अनीयर्
पराश्वेतनीयः - पराश्वेतनीया
ण्वुल्
पराश्वेतकः - पराश्वेतिका
तुमुँन्
पराश्वेतितुम्
तव्य
पराश्वेतितव्यः - पराश्वेतितव्या
तृच्
पराश्वेतिता - पराश्वेतित्री
ल्यप्
पराश्वित्य
क्तवतुँ
पराश्वित्तवान् - पराश्वित्तवती
क्त
पराश्वित्तः - पराश्वित्ता
शतृँ
पराश्वेतन् - पराश्वेतन्ती
ण्यत्
पराश्वेत्यः - पराश्वेत्या
घञ्
पराश्वेतः
पराश्वितः - पराश्विता
क्तिन्
पराश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः