कृदन्तरूपाणि - अति + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्वेतनम्
अनीयर्
अतिश्वेतनीयः - अतिश्वेतनीया
ण्वुल्
अतिश्वेतकः - अतिश्वेतिका
तुमुँन्
अतिश्वेतितुम्
तव्य
अतिश्वेतितव्यः - अतिश्वेतितव्या
तृच्
अतिश्वेतिता - अतिश्वेतित्री
ल्यप्
अतिश्वित्य
क्तवतुँ
अतिश्वित्तवान् - अतिश्वित्तवती
क्त
अतिश्वित्तः - अतिश्वित्ता
शतृँ
अतिश्वेतन् - अतिश्वेतन्ती
ण्यत्
अतिश्वेत्यः - अतिश्वेत्या
घञ्
अतिश्वेतः
अतिश्वितः - अतिश्विता
क्तिन्
अतिश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः