कृदन्तरूपाणि - प्रति + श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्वेतनम्
अनीयर्
प्रतिश्वेतनीयः - प्रतिश्वेतनीया
ण्वुल्
प्रतिश्वेतकः - प्रतिश्वेतिका
तुमुँन्
प्रतिश्वेतितुम्
तव्य
प्रतिश्वेतितव्यः - प्रतिश्वेतितव्या
तृच्
प्रतिश्वेतिता - प्रतिश्वेतित्री
ल्यप्
प्रतिश्वित्य
क्तवतुँ
प्रतिश्वित्तवान् - प्रतिश्वित्तवती
क्त
प्रतिश्वित्तः - प्रतिश्वित्ता
शतृँ
प्रतिश्वेतन् - प्रतिश्वेतन्ती
ण्यत्
प्रतिश्वेत्यः - प्रतिश्वेत्या
घञ्
प्रतिश्वेतः
प्रतिश्वितः - प्रतिश्विता
क्तिन्
प्रतिश्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः